B 135-24 Bhūtaḍāmaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/24
Title: Bhūtaḍāmaratantra
Dimensions: 35 x 15.5 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/246
Remarks:
Reel No. B 135-24 Inventory No. 11972
Title Bhūtaḍāmaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 15.5 cm
Folios 39
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation bhū. ḍā. and in the lower right-hand margin rāmaḥ on the verso
Owner Upendravikramasāhadeva
Place of Deposit NAK
Accession No. 3/246
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namaḥ śivāya || ||
krodhādhipaṃ namaskṛtya vyomavakraṃ surāṃtakaṃ ||
abhe(2)dyabhedakaṃ staumi bhūtaḍāmaranāmakam || 1 ||
trailokyādhipatiṃ caiva suralokanamaskṛtaṃ ||
unma(3)ttabhairavaṃ natvā pṛcchaty unmattabhairavī || || 2 ||
unmattabhairavy uvāca ||
kathaṃ yakṣāpsaronāgāḥ kinnarāḥ (4) pramathādayaḥ ||
jaṃbūdvīpe kalau siddhiṃ yadīcched vā varāṃganāḥ || 3 || (!) (fol. 1v1–4)
End
bhakti(8)hīne durācāre hiṃsāvrataparāyaṇe || || 19 ||
sālasye durjane duṣṭe gurubhaktivivarjite ||
anyathāvādine jñānaṃ (39v1) yat surair api durllabhaṃ || 20 ||
anyathā krodhavajreṇa vināśo bhavitā tava ||
unmattabhairavaḥ prāha bhairavīṃ siddhi(2)paddhatiṃ || 21 ||
taṃtracūḍāmaṇau divyataṃtre smin bhūtaḍāmare || 22 || (fol. 39r8–39v2)
Colophon
iti bhūtadāmare mahātaṃtre yakṣa(3)siddhisādhanavidhiḥ paṃcadaśaḥ paṭalaḥ samāptaḥ || || śubham astu || śrīunmabhairaveśvarāya (!) namaḥ || || (fol. 39v2–3)
Microfilm Details
Reel No. B 135/24
Date of Filming 17-10-1971
Exposures 43
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 21v–22r
Catalogued by BK
Date 31-01-2007
Bibliography