B 135-24 Bhūtaḍāmaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/24
Title: Bhūtaḍāmaratantra
Dimensions: 35 x 15.5 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/246
Remarks:


Reel No. B 135-24 Inventory No. 11972

Title Bhūtaḍāmaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 15.5 cm

Folios 39

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation bhū. ḍā. and in the lower right-hand margin rāmaḥ on the verso

Owner Upendravikramasāhadeva

Place of Deposit NAK

Accession No. 3/246

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namaḥ śivāya ||    ||

krodhādhipaṃ namaskṛtya vyomavakraṃ surāṃtakaṃ ||

abhe(2)dyabhedakaṃ staumi bhūtaḍāmaranāmakam || 1 ||

trailokyādhipatiṃ caiva suralokanamaskṛtaṃ ||

unma(3)ttabhairavaṃ natvā pṛcchaty unmattabhairavī || || 2 ||

unmattabhairavy uvāca ||

kathaṃ yakṣāpsaronāgāḥ kinnarāḥ (4) pramathādayaḥ ||

jaṃbūdvīpe kalau siddhiṃ yadīcched vā varāṃganāḥ || 3 || (!) (fol. 1v1–4)

End

bhakti(8)hīne durācāre hiṃsāvrataparāyaṇe ||  || 19 ||

sālasye durjane duṣṭe gurubhaktivivarjite ||

anyathāvādine jñānaṃ (39v1) yat surair api durllabhaṃ || 20 ||

anyathā krodhavajreṇa vināśo bhavitā tava ||

unmattabhairavaḥ prāha bhairavīṃ siddhi(2)paddhatiṃ || 21 ||

taṃtracūḍāmaṇau divyataṃtre smin bhūtaḍāmare || 22 || (fol. 39r8–39v2)

Colophon

iti bhūtadāmare mahātaṃtre yakṣa(3)siddhisādhanavidhiḥ paṃcadaśaḥ paṭalaḥ samāptaḥ ||     || śubham astu || śrīunmabhairaveśvarāya (!) namaḥ || || (fol. 39v2–3)

Microfilm Details

Reel No. B 135/24

Date of Filming 17-10-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 21v–22r

Catalogued by BK

Date 31-01-2007

Bibliography